A 186-11 Vārāhītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 186/11
Title: Vārāhītantra
Dimensions: 30.5 x 12.5 cm x 149 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2004
Remarks:
Reel No. A 186-11 Inventory No. 85277
Title Vārāhītantra(pūrvakhaṇḍa)
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 30.5 x 12.5 cm
Folios 149
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.hī and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2004
Manuscript Features
Scribe leaves fol. 24r blank.
Excerpts
Beginning
oṃ namaḥ śrīsuṃdarīkālikāvārāhīdevyai namaḥ || ||
kāmarūpe mahāpīṭḥe ruṃḍamuṇḍoparisthite ||
nānā gaṇasamākīrṇe vicitrayoginīganā[[ḥ]] (!) ||
ya⟪⟨syā⟫thāyogyaṃ samādāya vāhanaṃ ca pṛthak pṛthak ||
tanmadhya(!) saṃsthito vīraḥ pracaṇḍaḥ sūkerāsa(!)naḥ ||
bhāvayuktā namaskṛtya papraccha guhyakālikā ||
yutkā(!)mṛtaṃ kathaṃ nātha sarvatra śreṣṭha[[ḥ]] kiṃ bhavet || (!)
kautukaṃ ca mayāścvryaṃ apavitraṃ pavitrakaṃ ||
vārāhīsaṃjñayā taṃtraṃ dhyānāgamaṃ kathaṃ prabho || (fol. 1v1–3)
End
bhaktebhyo varade devi sundarī(!) tvāṃ namo stu te ||
mahiṣachāgakukuṭāmeṣādinaraghāṭakāḥ || (!)
balidānena saṃtuṣṭā saṃgrāme jayadāya(!)nī ||
sundarī kālikādevi(!) vārāhī varadāyinī ||
varadātrī mahākāli(!) mahiṣāsuraghātinī ||
kaumārī (!) pūjayitvā ca aṣṭottaraśataṃ priye ||
pūjayitvā vidhānena devi †saṃṣam† āpnuyāt || (fol. 149v3–5)
Colophon
iti śrīvārāhitaṃtre dakṣiṇāmnāyanirvvāṇapade pūjāvidhi(!) nāma ṣaḍtriṃśa(!) paṭalaḥ || 36 ||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ kṣamyatāṃ devi prasīda parameśvarī (!)||
vārāhītaṃtrapūrvakhaṇḍa(!) || || || ❁ || ❁ || ❁ || (fol. 149v5–6)
Microfilm Details
Reel No. A 186/11
Date of Filming 31-10-1971
Exposures 158
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r, 31v–32r, 80v–82r, 97v–98r, 141v–142r
Catalogued by MS
Date 08-05-2008
Bibliography